A 161-5 Nirvāṇasaṃhitā

Manuscript culture infobox

Filmed in: A 161/5
Title: Nirvāṇatantra
Dimensions: 23.5 x 9.5 cm x -1 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/163
Remarks:

Reel No. A 161-5

Inventory No. 47876

Title Nirvāṇasaṃhitā

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.5 x 9.5 cm

Binding Hole

Folios 59

Lines per Folio 6–8

Foliation figures in the middle right-hand margin on the verso

Scribe Acitānanda ?

Place of Deposit NAK

Accession No. 1/163

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrībhairavāya nama (!) ||    ||

yogapīṭhasamāsīnaṃ, bhairavaṃ mantragarbha(2)(‥) ||
astravaktrakalā saiva, tryaṣṭakaṃ netratejanaṃ (!) || 1 ||

jaṭāmukuṭasobhāḍhyaṃ vi(3)ndukhaṇḍendumanḍitaṃ ||
candrakoṭipratīkāśaṃ, nāgakuṇḍalamaṇḍitaṃ || 2 ||

a(4)ṣṭādaśabhujaṃ raudraṃ, mahayaṃ (!) nṛtyamudrayāt (!) ||
aṅkuśaṃ khaḍgaśūlañca, viṣaṃbahu(5)dhāriṇaṃ || (!) 3 || (fol. 1v1–5)

End

akṣayaṃ avyayaṃ tattvani(7)tyoditam akhaṇḍitaṃ ||
nirvvāṇan tu śivaṃ śūkṣmā, (!) sarvvavyāpī ca jatguruṃ (!) ||

taṃ dṛṣṭvā vyāpakaṃ śambho, (8) bhavavaṃdhye pramocyate ||
yogā devī parāśukṣmā, (!) tattvarupā parāparā ||

tayā saṃgṛhya(59v1)te viśvaṃ, nānārūpena (!) ceśvarī ||
avarṇṇā varṇṇasaṃbhūtā, akulākulasaṃbhavā ||    || (fol. 59r6–59v1)

Colophon

iti śrīnirvāṇasaṃhitāyāṃ vedāgamatattvasāre dhyānanirṇṇayo nāma ṣaṣṭhamapaṭala (!) saṃ(3)pūrṇṇaṃ (!) ||    ||    ||
śubham astu || ❁ || ❁ ||    ||    ||    ||
likhitaṃ vipraśrīacitānandanasidhukā (!)(4) ||    ||    ||    || (fol. 59v2–4)

Microfilm Details

Reel No. A 161/5

Date of Filming 14-10-1971

Exposures 63

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 40v–41r

Catalogued by MS

Date 11-04-2007