A 161-5 Nirvāṇasaṃhitā
Manuscript culture infobox
Filmed in: A 161/5
Title: Nirvāṇatantra
Dimensions: 23.5 x 9.5 cm x -1 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/163
Remarks:
Reel No. A 161-5
Inventory No. 47876
Title Nirvāṇasaṃhitā
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 23.5 x 9.5 cm
Binding Hole
Folios 59
Lines per Folio 6–8
Foliation figures in the middle right-hand margin on the verso
Scribe Acitānanda ?
Place of Deposit NAK
Accession No. 1/163
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrībhairavāya nama (!) || ||
yogapīṭhasamāsīnaṃ, bhairavaṃ mantragarbha(2)(‥) ||
astravaktrakalā saiva, tryaṣṭakaṃ netratejanaṃ (!) || 1 ||
jaṭāmukuṭasobhāḍhyaṃ vi(3)ndukhaṇḍendumanḍitaṃ ||
candrakoṭipratīkāśaṃ, nāgakuṇḍalamaṇḍitaṃ || 2 ||
a(4)ṣṭādaśabhujaṃ raudraṃ, mahayaṃ (!) nṛtyamudrayāt (!) ||
aṅkuśaṃ khaḍgaśūlañca, viṣaṃbahu(5)dhāriṇaṃ || (!) 3 || (fol. 1v1–5)
End
akṣayaṃ avyayaṃ tattvani(7)tyoditam akhaṇḍitaṃ ||
nirvvāṇan tu śivaṃ śūkṣmā, (!) sarvvavyāpī ca jatguruṃ (!) ||
taṃ dṛṣṭvā vyāpakaṃ śambho, (8) bhavavaṃdhye pramocyate ||
yogā devī parāśukṣmā, (!) tattvarupā parāparā ||
tayā saṃgṛhya(59v1)te viśvaṃ, nānārūpena (!) ceśvarī ||
avarṇṇā varṇṇasaṃbhūtā, akulākulasaṃbhavā || || (fol. 59r6–59v1)
Colophon
iti śrīnirvāṇasaṃhitāyāṃ vedāgamatattvasāre dhyānanirṇṇayo nāma ṣaṣṭhamapaṭala (!) saṃ(3)pūrṇṇaṃ (!) || || ||
śubham astu || ❁ || ❁ || || || ||
likhitaṃ vipraśrīacitānandanasidhukā (!)(4) || || || || (fol. 59v2–4)
Microfilm Details
Reel No. A 161/5
Date of Filming 14-10-1971
Exposures 63
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 40v–41r
Catalogued by MS
Date 11-04-2007